E 1674-18 Rāmarakṣākavaca
Manuscript culture infobox
Filmed in: E 1674/18
Title: Rāmarakṣākavaca
Dimensions: 19.9 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:
Reel No. E 1674-18
Title Rāmarakṣākavaca
Remarks assigned to Rāmāyaṇa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material palm-leaf
State incomplete
Size 19.9 x 8.5 cm
Binding Hole none
Folios 4
Lines per Folio 6
Foliation figures in the left margin of the verso side
Owner / Deliverer Bhadrarāja Śākya
Place of Deposite Patan
Manuscript Features
The first folio is missing as well as the end.
Excerpts
Beginning
°mālaṃ daśarathātmajaṃ
kauśalyeyo dṛśau pātu viśvāmitrapriyaḥ śrutī
ghrāṇaṃ pātu makhatrātā sukhaṃ(!) saumitravatsalaṃ ||
jihvāṃ vidyāni[[dhi]]ḥ pātu kaṇṭhaṃ bharatavandita ||
skaṃdhau divyāyudhaḥ pātu bhujau bhagneśakārmmuka ||
karau śītāpatiḥ pātu hṛdayaṃ jāmadagnijit ||
madhye pātu kharadhvaṃsi nābhi jāṃbavadāśrayaḥ ||
sugrīveśaḥ kaṭiṃ pātu savithano(?) hanumatprabhuḥ ||
urū raghūttamaḥ pātu rakṣaḥ(!) kulavināśakṛt ||
jānunī setukṛt pātu jaṃghe daśamukhāntakaḥ ||
pādau vibhīṣaṇa(śrī)daḥ pātu rāmo ⟪viva⟫ [[khi]]laṃ vapu ||
etā(!) rāmabalopetaṃ(!) rakṣāṃ yaḥ sukṛtīṃ(!) paṭhet ||
sa cirāyuḥ sukhī putrī vijayī vinayī bhavet || (fol. 2r1-2v2)
End
kūjantaṃ rāma rāmeti madhuraṃ madhurakṣaraṃ(!) ||
āruhya kavitāśāṣāṃ vande vālmīki[[koki]]lam ||
vālmīkir(!)mmunisihasya(!) kavitā vanacāriṇaḥ ||
rāma śṛṇvan nāma kathā(!) ko na yāti parāga (fol. 4v5-6)
Microfilm Details
Reel No. E 1674/18
Date of Filming 02-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 08-05-2007