E 1674-18 Rāmarakṣākavaca

Manuscript culture infobox

Filmed in: E 1674/18
Title: Rāmarakṣākavaca
Dimensions: 19.9 x 8.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. E 1674-18

Title Rāmarakṣākavaca

Remarks assigned to Rāmāyaṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State incomplete

Size 19.9 x 8.5 cm

Binding Hole none

Folios 4

Lines per Folio 6

Foliation figures in the left margin of the verso side

Owner / Deliverer Bhadrarāja Śākya

Place of Deposite Patan


Manuscript Features

The first folio is missing as well as the end.

Excerpts

Beginning

°mālaṃ daśarathātmajaṃ
kauśalyeyo dṛśau pātu viśvāmitrapriyaḥ śrutī
ghrāṇaṃ pātu makhatrātā sukhaṃ(!) saumitravatsalaṃ ||
jihvāṃ vidyāni[[dhi]]ḥ pātu kaṇṭhaṃ bharatavandita ||
skaṃdhau divyāyudhaḥ pātu bhujau bhagneśakārmmuka ||
karau śītāpatiḥ pātu hṛdayaṃ jāmadagnijit ||
madhye pātu kharadhvaṃsi nābhi jāṃbavadāśrayaḥ ||
sugrīveśaḥ kaṭiṃ pātu savithano(?) hanumatprabhuḥ ||
urū raghūttamaḥ pātu rakṣaḥ(!) kulavināśakṛt ||
jānunī setukṛt pātu jaṃghe daśamukhāntakaḥ ||
pādau vibhīṣaṇa(śrī)daḥ pātu rāmo ⟪viva⟫ [[khi]]laṃ vapu ||
etā(!) rāmabalopetaṃ(!) rakṣāṃ yaḥ sukṛtīṃ(!) paṭhet ||
sa cirāyuḥ sukhī putrī vijayī vinayī bhavet || (fol. 2r1-2v2)


End

kūjantaṃ rāma rāmeti madhuraṃ madhurakṣaraṃ(!) ||
āruhya kavitāśāṣāṃ vande vālmīki[[koki]]lam ||
vālmīkir(!)mmunisihasya(!) kavitā vanacāriṇaḥ ||
rāma śṛṇvan nāma kathā(!) ko na yāti parāga (fol. 4v5-6)


Microfilm Details

Reel No. E 1674/18

Date of Filming 02-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 08-05-2007